१३.२५
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥
Summary But others, who have no knowledge of this nature, listen from others and practise reflection [accordingly] they too, being devoted to what they have heard, do cross over death.
पदच्छेदः
अन्येअन्य (१.३)
त्वेवमजानन्तःतु (अव्ययः)–एवम् (अव्ययः)–अजानत् (१.३)
श्रुत्वान्येभ्यश्रुत्वा (√श्रु + क्त्वा)–अन्य (५.३)
उपासतेउपासते (√उप-आस् लट् प्र.पु. एक.)
तेतद् (१.३)
ऽपिअपि (अव्ययः)
चातितरन्त्येव (अव्ययः)–अतितरन्ति (√अति-तृ लट् प्र.पु. बहु.)–एव (अव्ययः)
मृत्युंमृत्यु (२.१)
श्रुतिपरायणाःश्रुति–परायण (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्ये त्वे जा न्तः
श्रु त्वा न्येभ्य पा ते
तेऽपि चाति न्त्ये
मृ त्युंश्रुति रा णाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.