१३.२६
यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥
Summary Whatever living being is born, stationary or moving, you should know that all this has a close connection with the Field and the Field-sensitizer, O the best of the Bharatas !
पदच्छेदः
यावत्संजायतेयावत् (अव्ययः)–संजायते (√सम्-जन् लट् प्र.पु. एक.)
किंचित्सत्त्वंकश्चित् (१.१)–सत्त्व (१.१)
स्थावरजङ्गमम्स्थावर–जङ्गम (१.१)
क्षेत्रक्षेत्रज्ञयोर्ज्ञानंक्षेत्र–क्षेत्रज्ञ (६.२)–ज्ञान (१.१)
यत्तज्ज्ञानंयद् (१.१)–तद् (१.१)–ज्ञान (१.१)
मतंमत (√मन् + क्त, १.१)
मममद् (६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
या त्सं जा ते किंचि
त्स त्त्वं स्थाङ्ग मम्
क्षे त्र क्षे त्रज्ञ सं यो गा
त्त द्विद्धिर्ष
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.