१३.२७
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥
Summary Whosoever perceives the Supreme Lord as abiding and as non-perishing in all beings alike, while they perish - he perceives properly.
पदच्छेदः
समंसम (२.१)
सर्वेषुसर्व (७.३)
भूतेषुभूत (७.३)
तिष्ठन्तंतिष्ठत् (√स्था + शतृ, २.१)
परमेश्वरम्परमेश्वर (२.१)
एकंएक (२.१)
सांख्यंसांख्य (२.१)
(अव्ययः)
योगंयोग (२.१)
(अव्ययः)
यःयद् (१.१)
पश्यतिपश्यति (√दृश् लट् प्र.पु. एक.)
तद् (१.१)
पश्यतिपश्यति (√दृश् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मं र्वेषु भू तेषु
ति ष्ठ न्तं मेश्व रम्
वि श्यत्स्ववि श्य न्तं
यःश्यतिश्यति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.