१३.२८
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥
Summary Whosoever, perceiving the Lord as abiding in all alike, does not harm the Self by the Self-he attains, on that account, the Supreme Goal.
पदच्छेदः
समंसम (२.१)
पश्यन्हिपश्यत् (√दृश् + शतृ, १.१)–हि (अव्ययः)
सर्वत्रसर्वत्र (अव्ययः)
समवस्थितमीश्वरम्समवस्थित (√समव-स्था + क्त, २.१)–ईश्वर (२.१)
अनेकजन्मसंसिद्धस्ततोअनेक–जन्मन्–संसिद्ध (√सम्-सिध् + क्त, १.१)–ततस् (अव्ययः)
यातियाति (√या लट् प्र.पु. एक.)
परांपर (२.१)
गतिम्गति (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मं श्यन्हि र्वत्र
स्थि मीश्व रम्
हि स्त्यात्म ना त्मा नं
तो याति रां तिम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.