१३.३४
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥
Summary Those who thus understand, with the knowledge-eye, the inner Soul of the Field and the Field-sensitizer and also the deliverance from the Material Cause of the elements-they attain the Supreme.
पदच्छेदः
क्षेत्रक्षेत्रज्ञयोर्ज्ञानंक्षेत्र–क्षेत्रज्ञ (६.२)–ज्ञान (१.१)
यत्तज्ज्ञानंयद् (१.१)–तद् (१.१)–ज्ञान (१.१)
मतंमत (√मन् + क्त, १.१)
मममद् (६.१)
भूतप्रकृतिमोक्षंभूत–प्रकृति–मोक्ष (२.१)
(अव्ययः)
येयद् (१.३)
विदुर्यान्तिविदुः (√विद् लिट् प्र.पु. बहु.)–यान्ति (√या लट् प्र.पु. बहु.)
तेतद् (१.३)
परम्पर (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्षे त्र क्षे त्रज्ञ यो रे
न्त रं ज्ञाक्षु षा
भूप्रकृति मो क्षं
येवि दु र्यान्ति ते रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.