१४.१
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥
Summary The Bhagavat said Further, once again I shall explain the supreme knowledge, the best among the knowledges, by knowing which all the seers have gone from here to the Supreme Success.
पदच्छेदः
परंपर (२.१)
भूयःभूयस् (अव्ययः)
प्रवक्ष्यामिप्रवक्ष्यामि (√प्र-वच् लृट् उ.पु. )
ज्ञानानांज्ञान (६.३)
ज्ञानमुत्तमम्ज्ञान (२.१)–उत्तम (२.१)
यज्ज्ञात्वायद् (२.१)–ज्ञात्वा (√ज्ञा + क्त्वा)
मुनयःमुनि (१.३)
सर्वेसर्व (१.३)
परांपर (२.१)
सिद्धिमितोसिद्धि (२.१)–इतस् (अव्ययः)
गताःगत (√गम् + क्त, १.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रं भू यःप्र क्ष्यामि
ज्ञा ना नां ज्ञा मुत्त मम्
ज्ज्ञा त्वामु यः र्वे
रां सिद्धिमि तो ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.