१४.२
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥
Summary Holding on to this knowledge, they have attained the state of having attributes common with Me; [and] they are neither born even at the time of creation [of the world], nor do they come to grief at the time of dissolution [of it].
पदच्छेदः
इदंइदम् (२.१)
ज्ञानमुपाश्रित्यज्ञान (२.१)–उपाश्रित्य (√उपा-श्रि + ल्यप्)
मममद् (६.१)
साधर्म्यमागताःसाधर्म्य (२.१)–आगत (√आ-गम् + क्त, १.३)
सर्गेसर्ग (७.१)
ऽपिअपि (अव्ययः)
नोपजायन्ते (अव्ययः)–उपजायन्ते (√उप-जन् लट् प्र.पु. बहु.)
प्रलयेप्रलय (७.१)
(अव्ययः)
व्यथन्तिव्यथन्ति (√व्यथ् लट् प्र.पु. बहु.)
(अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दं ज्ञामु पा श्रित्य
सार्म्य मा ताः
र्गेऽपि नो जा न्ते
प्र येव्यन्ति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.