१४.९
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥
Summary O descendant of Bharata ! The Sattva fully dominates [the Embodied] in the field of happiness; the Rajas in action; but the Tamas also totally dominates in the field of negligence, by veiling knowledge.
पदच्छेदः
सत्त्वंसत्त्व (१.१)
सुखेसुख (७.१)
सञ्जयतिसञ्जयति (√सञ्जय् लट् प्र.पु. एक.)
रजःरजस् (१.१)
कर्मणिकर्मन् (७.१)
भारतभारत (८.१)
ज्ञानमावृत्यज्ञान (२.१)–आवृत्य (√आ-वृ + ल्यप्)
तुतु (अव्ययः)
तमःतमस् (१.१)
प्रमादेप्रमाद (७.१)
सञ्जयत्युतसञ्जयति (√सञ्जय् लट् प्र.पु. एक.)–उत (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्त्वंसु खेञ्जति
जःर्मणि भा
ज्ञा मा वृत्यतु मः
प्र मा देञ्जत्यु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.