१४.१५
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥
Summary By meeting death when the Rajas [is on the increase], he is born among those who are attached to action; likewise meeting death when the Tamas [is on the increase], he is born in the wombs of the duluded.
पदच्छेदः
रजसिरजस् (७.१)
प्रलयंप्रलय (२.१)
गत्वागत्वा (√गम् + क्त्वा)
कर्मसङ्गिषुकर्मन्–सङ्गिन् (७.३)
जायतेजायते (√जन् लट् प्र.पु. एक.)
तथातथा (अव्ययः)
प्रलीनस्तमसिप्रलीन (√प्र-ली + क्त, १.१)–तमस् (७.१)
मूढयोनिषुमूढ (√मुह् + क्त)–योनि (७.३)
जायतेजायते (√जन् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सिप्र यं त्वा
र्मङ्गिषु जा ते
थाप्र लीस्तसि
मू योनिषु जा ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.