१४.१६
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥
Summary The fruit of good action, they say, is spotless and is of the Sattva; but the fruit of the Rajas is pain, and the fruit of the Tamas is ignorance.
पदच्छेदः
कर्मणःकर्मन् (६.१)
सुकृतस्याहुःसु (अव्ययः)–कृत (√कृ + क्त, ६.१)–आहुः (√अह् लिट् प्र.पु. बहु.)
सात्त्विकंसात्त्विक (२.१)
निर्मलंनिर्मल (२.१)
फलम्फल (२.१)
रजसस्तुरजस् (६.१)–तु (अव्ययः)
फलंफल (२.१)
दुःखमज्ञानंदुःख (२.१)–अज्ञान (२.१)
तमसःतमस् (६.१)
फलम्फल (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्म णःसुकृ स्या हुः
सात्त्वि कं निर्म लं लम्
स्तु लं दुः
ज्ञा नं सः लम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.