१४.१७
सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥
Summary From the Sattva arises wisdom; from the Rajas only greed; and from the Tamas arise negligence, delusion and also ignorance.
पदच्छेदः
सत्त्वात्संजायतेसत्त्व (५.१)–संजायते (√सम्-जन् लट् प्र.पु. एक.)
ज्ञानंज्ञान (१.१)
रजसोरजस् (५.१)
लोभलोभ (१.१)
एवएव (अव्ययः)
(अव्ययः)
प्रमादमोहौप्रमाद–मोह (१.२)
तमसोतमस् (५.१)
भवतोभवतः (√भू लट् प्र.पु. द्वि.)
ऽज्ञानमेवअज्ञान (१.१)–एव (अव्ययः)
(अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्त्वा त्सं जा ते ज्ञा नं
सो लो
प्र मा मो हौ सो
तो ऽज्ञा मे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.