१४.१८
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ॥
Summary Those who are established in the Sattva, go upward; the persons given to the Rajas, remain in the middle [state]; those who are given to the Tamas, being established in the tendencies of bad alities, go downwards.
पदच्छेदः
ऊर्ध्वंऊर्ध्वम् (अव्ययः)
गच्छन्तिगच्छन्ति (√गम् लट् प्र.पु. बहु.)
सत्त्वस्थासत्त्व–स्थ (१.३)
मध्येमध्य (७.१)
तिष्ठन्तितिष्ठन्ति (√स्था लट् प्र.पु. बहु.)
राजसाःराजस (१.३)
जघन्यगुणवृत्तस्थाजघन्य–गुण–वृत्त–स्थ (१.३)
अधोअधस् (अव्ययः)
गच्छन्तिगच्छन्ति (√गम् लट् प्र.पु. बहु.)
तामसाःतामस (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्ध्वं च्छन्ति त्त्व स्था
ध्ये ति ष्ठन्ति रा साः
न्यगु वृ त्त स्था
धो च्छन्ति ता साः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.