१४.१९
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥
Summary When the Perceiver (the Self) finds no agent other than the Strands, and realises That which is beyond the Strands, then he attains My state.
पदच्छेदः
नान्यं (अव्ययः)–अन्य (२.१)
गुणेभ्यःगुण (५.३)
कर्तारंकर्तृ (२.१)
यदायदा (अव्ययः)
द्रष्टानुपश्यतिद्रष्टृ (१.१)–अनुपश्यति (√अनु-पश् लट् प्र.पु. एक.)
गुणेभ्यश्चगुण (५.३)–च (अव्ययः)
परंपर (२.१)
वेत्तिवेत्ति (√विद् लट् प्र.पु. एक.)
मद्भावंमद्–भाव (२.१)
सोतद् (१.१)
ऽधिगच्छतिअधिगच्छति (√अधि-गम् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ना न्यंगु णे भ्यः र्ता रं
दा द्र ष्टानुश्यति
गु णे भ्यश्च रं वेत्ति
द्भा वं सोऽधिच्छति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.