१४.२०
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥
Summary Transcending these three Strands, of which the body [etc.] is born, the Embodied (the Soul), being freed from birth, death, old age and sorrow, attains immortality.
पदच्छेदः
गुणानेतानतीत्यगुण (२.३)–एतद् (२.३)–अतीत्य (√अति-इ + ल्यप्)
त्रीन्देहीत्रि (२.३)–देहिन् (१.१)
देहसमुद्भवान्देह–समुद्भव (२.३)
जन्ममृत्युजरादुःखैर्विमुक्तोजन्मन्–मृत्यु–जरा–दुःख (३.३)–विमुक्त (√वि-मुच् + क्त, १.१)
ऽमृतमश्नुतेअमृत (२.१)–अश्नुते (√अश् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
गु णा ने ता ती त्य त्री
न्दे ही दे मुद्भ वान्
न्म मृत्यु रा दुः खै
र्वि मु क्तोऽमृश्नु ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.