१४.३
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
संभवः सर्वभूतानां ततो भवति भारत ॥
Summary The mighty Brahman is a womb for Me; and in That I lay seed; therefrom is the birth of all beings, O descendant of Bharata !
पदच्छेदः
मममद् (६.१)
योनिर्महद्ब्रह्मयोनि (१.१)–महत् (१.१)–ब्रह्मन् (१.१)
तस्मिन्गर्भंतद् (७.१)–गर्भ (२.१)
दधाम्यहम्दधामि (√धा लट् उ.पु. )–मद् (१.१)
संभवःसम्भव (१.१)
सर्वभूतानांसर्व–भूत (६.३)
ततोततस् (अव्ययः)
भवतिभवति (√भू लट् प्र.पु. एक.)
भारतभारत (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यो निर्म द्ब्रह्म
स्मि न्ग र्भं धाम्य हम्
सं वःर्व भू ता नां
तोति भा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.