१४.२१
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥
Summary Arjuna said O Master ! with what characteristic marks does he, who has transcended these three Strands, exist ? Of what behaviour is he ? And, how does he pass beyond these three Strands ?
पदच्छेदः
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो (३.३)–लिङ्ग (३.३)–त्रि (२.३)–गुण (२.३)–एतद् (२.३)–अतीत (√अति-इ + क्त, १.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
प्रभोप्रभु (८.१)
किमाचारःकिमाचार (१.१)
कथंकथम् (अव्ययः)
चैतांस्त्रीन्गुणानतिवर्तते (अव्ययः)–एतद् (२.३)–त्रि (२.३)–गुण (२.३)–अतिवर्तते (√अति-वृत् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
कै र्लि ङ्गै स्त्रीन्गु णा ने ता
ती तो तिप्र भो
कि मा चा रः थं चै तां
स्त्रीन्गु णातिर्त ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.