१४.२७
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥
Summary 'I' is the place of support for the immortal and changeless Brahman and for [Its] eternal attribute, the unalloyed Happiness.
पदच्छेदः
ब्रह्मणोब्रह्मन् (६.१)
हिहि (अव्ययः)
प्रतिष्ठाहममृतस्याव्ययस्यप्रतिष्ठा (१.१)–मद् (१.१)–अमृत (६.१)–अव्यय (६.१)
(अव्ययः)
शाश्वतस्यशाश्वत (६.१)
(अव्ययः)
धर्मस्यधर्म (६.१)
सुखस्यैकान्तिकस्यसुख (६.१)–ऐकान्तिक (६.१)
(अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ब्रह्म णो हिप्र ति ष्ठा
मृ स्याव्यस्य
शाश्वस्य र्मस्य
सु स्यै कान्तिस्य
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.