१५.१
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥
Summary The Bhagavat said [The scriptures] speak of a non-perishing holy Fig-tree, which has root that is high (or above) and branches that are low (or below) and of which the [Vedic] hymns are leaves-he who knows this (Tree) is the knower of the Vedas;
पदच्छेदः
ऊर्ध्वमूलमधःशाखमश्वत्थंऊर्ध्व–मूल (२.१)–अधस् (अव्ययः)–शाखा (२.१)–अश्वत्थ (२.१)
प्राहुरव्ययम्प्राहुः (√प्र-अह् लिट् प्र.पु. बहु.)–अव्यय (२.१)
छन्दांसिछन्दस् (१.३)
यस्ययद् (६.१)
पर्णानिपर्ण (१.३)
यस्तंयद् (१.१)–तद् (२.१)
वेदवेद (√विद् लिट् प्र.पु. एक.)
तद् (१.१)
वेदवित्वेद–विद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्ध्व मू धः शा
श्व त्थं प्राहुव्य यम्
न्दांसिस्य र्णानि
स्तं वे वे वित्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.