१४.५
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥
Summary The Strands, viz. the Sattva, the Rajas and the Tamas, born from the Prime Cause (the said Mother), bind the changeless Embodied (Soul) to the body, O mighty-armed One !
पदच्छेदः
सत्त्वंसत्त्व (१.१)
रजस्तमरजस् (१.१)–तमस् (१.१)
इतिइति (अव्ययः)
गुणाःगुण (१.३)
प्रकृतिसंभवाःप्रकृति–सम्भव (१.३)
निबध्नन्तिनिबध्नन्ति (√नि-बन्ध् लट् प्र.पु. बहु.)
महाबाहोमहत्–बाहु (८.१)
देहेदेह (७.१)
देहिनमव्ययम्देहिन् (२.१)–अव्यय (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्त्वंस्तति
गु णाःप्रकृति सं वाः
नि ध्नन्ति हा बा हो
दे हे देहिव्य यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.