१४.६
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥
Summary Among them (the Strands) the Sattva-because it is dirtless-is illuminating and healthy; and it binds [the Embodied] by attachment to happiness and also by attachment to knowledge, O sinless one !
पदच्छेदः
तत्रतत्र (अव्ययः)
सत्त्वंसत्त्व (१.१)
निर्मलत्वात्प्रकाशकमनामयम्निर्मल–त्व (५.१)–प्रकाशक (१.१)–अनामय (१.१)
सुखसङ्गेनसुख–सङ्ग (३.१)
बध्नातिबध्नाति (√बन्ध् लट् प्र.पु. एक.)
ज्ञानसङ्गेनज्ञान–सङ्ग (३.१)
चानघ (अव्ययः)–अनघ (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्र त्त्वं निर्म त्वा
त्प्र का ना यम्
सु ङ्गे ध्नाति
ज्ञा ङ्गे चा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.