१४.७
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥
Summary You should know that the Rajas is of the nature of desire and is a source of craving-attachment; and it binds the embodied by the attachment to action, O son of Kunti !
पदच्छेदः
रजोरजस् (२.१)
रागात्मकंराग–आत्मक (२.१)
विद्धिविद्धि (√विद् लोट् म.पु. )
तृष्णासङ्गसमुद्भवम्तृष्णा–सङ्ग–समुद्भव (२.१)
तन्निबध्नातितद् (१.१)–निबध्नाति (√नि-बन्ध् लट् प्र.पु. एक.)
कौन्तेयकौन्तेय (८.१)
कर्मसङ्गेनकर्मन्–सङ्ग (३.१)
देहिनम्देहिन् (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
जो रा गात्म कं विद्धि
तृ ष्णाङ्ग मुद्भ वम्
न्नि ध्नाति कौ न्ते
र्म ङ्गे देहि नम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.