१४.८
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥
Summary But, you should [also] know that the Tamas is born of ignorance and is a deluder of all the Embodied; it binds [them] by negligence, laziness and sleep, O descendant of Bharata !
पदच्छेदः
तमस्त्वज्ञानजंतमस् (२.१)–तु (अव्ययः)–अज्ञान–ज (२.१)
विद्धिविद्धि (√विद् लोट् म.पु. )
मोहनंमोहन (२.१)
सर्वदेहिनाम्सर्व–देहिन् (६.३)
प्रमादालस्यनिद्राभिस्तन्निबध्नातिप्रमाद–आलस्य–निद्रा (३.३)–तद् (१.१)–निबध्नाति (√नि-बन्ध् लट् प्र.पु. एक.)
भारतभारत (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्त्व ज्ञा जं विद्धि
मो नंर्व देहि नाम्
प्र मा दास्य नि द्राभि
स्तन्नि ध्नाति भा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.