१५.२
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा; गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसंततानि; कर्मानुबन्धीनि मनुष्यलोके ॥
Summary Of which (Tree) the branches, spreading downward and upward, well developed with Strands, have sense objects as sprouts; also below in the human world are Its roots, stretching successively, having actions for their sub-knots.
पदच्छेदः
अधश्चोर्ध्वंअधस् (अव्ययः)–च (अव्ययः)–ऊर्ध्वम् (अव्ययः)
प्रसृतास्तस्यप्रसृत (√प्र-सृ + क्त, १.३)–तद् (६.१)
शाखाशाखा (१.३)
गुणप्रवृद्धागुण–प्रवृद्ध (√प्र-वृध् + क्त, १.३)
विषयप्रवालाःविषय–प्रवाल (१.३)
अधश्चअधस् (अव्ययः)–च (अव्ययः)
मूलान्यनुसंततानिमूल (१.३)–अनुसंतत (√अनुसम्-तन् + क्त, १.३)
कर्मानुबन्धीनिकर्मन्–अनुबन्धिन् (१.३)
मनुष्यलोकेमनुष्य–लोक (७.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
श्चो र्ध्वंप्रसृ ता स्तस्य शा खा
गुप्र वृ द्धाविप्र वा लाः
श्च मू लान्यनु सं तानि
र्मानु न्धीनि नुष्य लो के
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.