१५.१०
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥
Summary The deluded do not perceive; [but] the men of knowledge-eye do see Him, as He dwells of rises up or enjoys what is endowed with Strands.
पदच्छेदः
उत्क्रामन्तंउत्क्रामत् (√उत्-क्रम् + शतृ, २.१)
स्थितंस्थित (√स्था + क्त, २.१)
वापिवा (अव्ययः)–अपि (अव्ययः)
भुञ्जानंभुञ्जान (√भुज् + शानच्, २.१)
वावा (अव्ययः)
गुणान्वितम्गुण–अन्वित (२.१)
विमूढाविमूढ (√वि-मुह् + क्त, १.३)
नानुपश्यन्ति (अव्ययः)–अनुपश्यन्ति (√अनु-पश् लट् प्र.पु. बहु.)
पश्यन्तिपश्यन्ति (√दृश् लट् प्र.पु. बहु.)
ज्ञानचक्षुषःज्ञान–चक्षुस् (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्क्रा न्तंस्थि तं वापि
भु ञ्जा नं वागु णान्वि तम्
वि मू ढा नानु श्यन्ति
श्य न्ति ज्ञाक्षु षः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.