१५.११
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥
Summary The exerting men of Yoga perceive Him dwelling in the Self. [But] the unintelligent men with their uncontrolled self do not perceive Him, even though they exert.
पदच्छेदः
यतन्तोयतत् (√यत् + शतृ, १.३)
योगिनश्चैनंयोगिन् (१.३)–च (अव्ययः)–एनद् (२.१)
पश्यन्त्यात्मन्यवस्थितम्पश्यन्ति (√दृश् लट् प्र.पु. बहु.)–आत्मन् (७.१)–अवस्थित (√अव-स्था + क्त, २.१)
यतन्तोयतत् (√यत् + शतृ, १.३)
ऽप्यकृतात्मानोअपि (अव्ययः)–अकृतात्मन् (१.३)
नैनं (अव्ययः)–एनद् (२.१)
पश्यन्त्यचेतसःपश्यन्ति (√दृश् लट् प्र.पु. बहु.)–अचेतस् (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्तो योगि श्चै नं
श्य न्त्या त्मन्यस्थि तम्
न्तोऽप्यकृ ता त्मा नो
नै नं श्यन्त्य चे सः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.