१५.९
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥
Summary Presiding over the ear, the eye, the touch-sense the taste-sense and also the smell-sense and the mind, He enjoys the sense objects.
पदच्छेदः
श्रोत्रंश्रोत्र (२.१)
चक्षुःचक्षुस् (२.१)
स्पर्शनंस्पर्शन (२.१)
(अव्ययः)
रसनंरसन (२.१)
घ्राणमेवघ्राण (२.१)–एव (अव्ययः)
(अव्ययः)
अधिष्ठायअधिष्ठाय (√अधि-स्था + ल्यप्)
मनश्चायंमनस् (२.१)–च (अव्ययः)–इदम् (१.१)
विषयानुपसेवतेविषय (२.३)–उपसेवते (√उप-सेव् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्रो त्रं क्षुः स्पर्श नं
नं घ्रा मे
धि ष्ठा श्चा यं
वि यानु से ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.