१५.१२
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥
Summary That light which is found in the sun, which is in the moon, and which is [also] in the fire-all illuminating the entire world-know that light to be of Mine.
पदच्छेदः
यदादित्यगतंयद् (१.१)–आदित्य–गत (√गम् + क्त, १.१)
तेजोतेजस् (१.१)
जगद्भासयतेजगन्त् (२.१)–भासयते (√भासय् लट् प्र.पु. एक.)
ऽखिलम्अखिल (२.१)
यच्चन्द्रमसियद् (१.१)–चन्द्रमस् (७.१)
यच्चाग्नौयद् (१.१)–च (अव्ययः)–अग्नि (७.१)
तत्तेजोतद् (२.१)–तेजस् (२.१)
विद्धिविद्धि (√विद् लोट् म.पु. )
मामकम्मामक (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दा दित्य तं ते जो
द्भा तेऽखि लम्
च्चन्द्रसि च्चा ग्नौ
त्ते जो विद्धि मा कम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.