१५.१३
गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥
Summary And penetrating the earth I support [all] beings with [My] energy; being the sapful moon, I nourish all plants.
पदच्छेदः
गामाविश्यगो (२.१)–आविश्य (√आ-विश् + ल्यप्)
(अव्ययः)
भूतानिभूत (२.३)
धारयाम्यहमोजसाधारयामि (√धारय् लट् उ.पु. )–मद् (१.१)–ओजस् (३.१)
पुष्णामिपुष्णामि (√पुष् लट् उ.पु. )
चौषधीः (अव्ययः)–ओषधि (२.३)
सर्वाःसर्व (२.३)
सोमोसोम (१.१)
भूत्वाभूत्वा (√भू + क्त्वा)
रसात्मकःरस–आत्मक (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
गा मा विश्य भू तानि
धा याम्य मो सा
पु ष्णामि चौ धीः र्वाः
सो मो भू त्वा सात्म कः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.