१५.१४
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥
Summary Being the digestive fire dwelling within the body of living creatures, and being in association with the upward and downward winds [of the body], I digest the four kinds of food.
पदच्छेदः
अहंमद् (१.१)
वैश्वानरोवैश्वानर (१.१)
भूत्वाभूत्वा (√भू + क्त्वा)
प्राणिनांप्राणिन् (६.३)
देहमाश्रितःदेह (२.१)–आश्रित (√आ-श्रि + क्त, १.१)
प्राणापानसमायुक्तःप्राण–अपान–समायुक्त (√समा-युज् + क्त, १.१)
पचाम्यन्नंपचामि (√पच् लट् उ.पु. )–अन्न (२.१)
चतुर्विधम्चतुर्विध (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हं वै श्वा रो भू त्वा
प्राणि नां दे माश्रि तः
प्रा णा पा मा यु क्तः
चा म्य न्नं तुर्वि धम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.