१५.१५
सर्वस्य चाहं हृदि संनिविष्टो; मत्तः स्मृतिर्ज्ञानमपोहनं च ।
वेदैश्च सर्वैरहमेव वेद्यो; वेदान्तकृद्वेदविदेव चाहम् ॥
Summary I am entered (the Self-conciousness is felt) in the heart of all; from Me (this Self-consciousness) come the faculty of memory, the faculty of knowing, and also the faculty of differentiating; none but Me is to be known by means of all the Vedas and I am alone the author of the final part of the Vedas and also the author of the Vedas themselves.
पदच्छेदः
सर्वस्यसर्व (६.१)
चाहं (अव्ययः)–मद् (१.१)
हृदिहृद् (७.१)
संनिविष्टोसंनिविष्ट (√संनि-विश् + क्त, १.१)
मत्तःमद् (५.१)
स्मृतिर्ज्ञानमपोहनंस्मृति (१.१)–ज्ञान (१.१)–अपोहन (१.१)
(अव्ययः)
वेदैश्चवेद (३.३)–च (अव्ययः)
सर्वैरहमेवसर्व (३.३)–मद् (१.१)–एव (अव्ययः)
वेद्योवेद्य (√विद् + कृत्, १.१)
वेदान्तकृद्वेदविदेववेदान्त–कृत् (१.१)–वेद–विद् (१.१)–एव (अव्ययः)
चाहम् (अव्ययः)–मद् (१.१)
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
र्वस्य चा हंहृदि संनि वि ष्टो
त्तःस्मृ ति र्ज्ञा पो नं
वे दैश्च र्वै मे वे द्यो
वे दान्त कृ द्वेवि दे चा हम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.