१५.१६
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
Summary There are two persons in the world, the perishing and the nonperishing : the perishing is all elements [and] the speak-like One is called the nonperishing.
पदच्छेदः
द्वाविमौद्वि (१.२)–इदम् (१.२)
पुरुषौपुरुष (१.२)
लोकेलोक (७.१)
क्षरश्चाक्षरक्षर (१.१)–च (अव्ययः)–अक्षर (१.१)
एवएव (अव्ययः)
(अव्ययः)
क्षरःक्षर (१.१)
सर्वाणिसर्व (१.३)
भूतानिभूत (१.३)
कूटस्थोकूटस्थ (१.१)
ऽक्षरअक्षर (१.१)
उच्यतेउच्यते (√वच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्वावि मौपुरु षौ लो के
क्ष श्चाक्ष
क्ष रः र्वाणि भू तानि
कू स्थोऽक्षच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.