१५.१७
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥
Summary But the Highest Person, distinct [from both this] is spoken of as the Supreme Self, which, being the changeless Lord, sustains the triad of the world by entering into it.
पदच्छेदः
उत्तमःउत्तम (१.१)
पुरुषस्त्वन्यःपुरुष (१.१)–तु (अव्ययः)–अन्य (१.१)
परमात्मेत्युदाहृतःपरमात्मन् (१.१)–इति (अव्ययः)–उदाहृत (√उदा-हृ + क्त, १.१)
योयद् (१.१)
लोकत्रयमाविश्यलोकत्रय (२.१)–आविश्य (√आ-विश् + ल्यप्)
बिभर्त्यव्ययबिभर्ति (√भृ लट् प्र.पु. एक.)–अव्यय (१.१)
ईश्वरःईश्वर (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्त मःपुरु स्त्व न्यः
मा त्मेत्यु दाहृ तः
यो लोत्र मा विश्य
बि र्त्यव्यश्व रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.