१५.१८
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥
Summary Becuase, I have transcended the perishing and also the nonperishing, therefore I am acclaimed in the world as well as in the Veda as the Highest of persons.
पदच्छेदः
यस्मात्क्षरमतीतोयस्मात् (अव्ययः)–क्षर (२.१)–अतीत (√अति-इ + क्त, १.१)
ऽहमक्षरादपिमद् (१.१)–अक्षर (५.१)–अपि (अव्ययः)
चोत्तमः (अव्ययः)–उत्तम (१.१)
अतोअतस् (अव्ययः)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
लोकेलोक (७.१)
वेदेवेद (७.१)
(अव्ययः)
प्रथितःप्रथित (√प्रथ् + क्त, १.१)
पुरुषोत्तमःपुरुषोत्तम (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्मात्क्ष ती तोऽह
क्ष रापि चोत्त मः
तोऽस्मि लो के वे दे
प्रथि तःपुरु षोत्त मः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.