१५.१९
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥
Summary He, who, being not deluded, thus knows Me as the Highest of persons - he knows all and serves Me with his entire being, O descendant of Bharata !
पदच्छेदः
योयद् (१.१)
मामेवमसंमूढोमद् (२.१)–एवम् (अव्ययः)–असंमूढ (१.१)
जानातिजानाति (√ज्ञा लट् प्र.पु. एक.)
पुरुषोत्तमम्पुरुषोत्तम (२.१)
तद् (१.१)
सर्वविद्भजतिसर्व–विद् (१.१)–भजति (√भज् लट् प्र.पु. एक.)
मांमद् (२.१)
सर्वभावेनसर्व–भाव (३.१)
भारतभारत (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यो मा मे सं मू ढो
जा नातिपुरु षोत्त मम्
र्व विद्भति मां
र्व भा वे भा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.