१५.२०
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥
Summary Thus the most secret scripture has been taught by Me, O sinless one; by understanding this, let a man become wise and also become one who has accomplished what reires to be accomplished, O descendant of Bharata !
पदच्छेदः
इतिइति (अव्ययः)
गुह्यतमंगुह्यतम (१.१)
शास्त्रमिदमुक्तंशास्त्र (१.१)–इदम् (१.१)–उक्त (√वच् + क्त, १.१)
मयानघमद् (३.१)–अनघ (८.१)
एतद्बुद्ध्वाएतद् (२.१)–बुद्ध्वा (√बुध् + क्त्वा)
बुद्धिमान्स्यात्कृतकृत्यश्चबुद्धिमत् (१.१)–स्यात् (√अस् विधिलिङ् प्र.पु. एक.)–कृतकृत्य (१.१)–च (अव्ययः)
भारतभारत (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ति गुह्य मं शास्त्र
मि मु क्तं या
द्बु द्ध्वा बुद्धि मा न्स्या
त्कृ कृ त्यश्च भा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.