१५.३
न रूपमस्येह तथोपलभ्यते; नान्तो न चादिर्न च संप्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूल;मसङ्गशस्त्रेण दृढेन छित्त्वा ॥
Summary The nature of this is not perceived in that manner, nor its end, nor its beginning and nor its centre (the middle). Cutting this holy Fig-tree-with its firmly and variedly grown roots-by means of the sharp (or strong) exe of non-attachment;
पदच्छेदः
(अव्ययः)
रूपमस्येहरूप (१.१)–इदम् (६.१)–इह (अव्ययः)
तथोपलभ्यतेतथा (अव्ययः)–उपलभ्यते (√उप-लभ् प्र.पु. एक.)
नान्तो (अव्ययः)–अन्त (१.१)
(अव्ययः)
चादिर्न (अव्ययः)–आदि (१.१)–न (अव्ययः)
(अव्ययः)
संप्रतिष्ठासम्प्रतिष्ठा (१.१)
अश्वत्थमेनंअश्वत्थ (२.१)–एनद् (२.१)
सुविरूढमूलमसङ्गशस्त्रेणसु (अव्ययः)–विरूढ (√वि-रुह् + क्त)–मूल (२.१)–असङ्ग–शस्त्र (३.१)
दृढेनदृढ (३.१)
छित्त्वाछित्त्वा (√छिद् + क्त्वा)
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०१११२
रू स्ये थोभ्य ते
ना न्तो चा दिर्न संप्र ति ष्ठा
श्वत्थ मे नंसुवि रू मू
ङ्ग स्त्रेदृ ढे छि त्त्वा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.