१६.१
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥
Summary The Bhagavat said Fearlessness, complete purity of the Sattva, steadfastness in knowledge-Yoga, charity, and self-restraint and [Vedic] sacrifice, recitation of scriptures, austerity, uprightness;
पदच्छेदः
अभयंअभय (१.१)
सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिःसत्त्व–संशुद्धि (१.१)–ज्ञान–योग–व्यवस्थिति (१.१)
दानंदान (१.१)
दमश्चदम (१.१)–च (अव्ययः)
यज्ञश्चयज्ञ (१.१)–च (अव्ययः)
स्वाध्यायस्तपस्वाध्याय (१.१)–तपस् (१.१)
आर्जवम्आर्जव (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यंत्त्व सं शुद्धि
र्ज्ञा योव्यस्थि तिः
दा नंश्च ज्ञश्च
स्वा ध्यास्तर्ज वम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.