१५.४
ततः पदं तत्परिमार्गितव्यं; यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये; यतः प्रवृत्तिः प्रसृता पुराणी ॥
Summary Then that Abode must be sought, having reached Which one would not return. [The Yogin] would attain nothing but that Primal Person from Whom the old activity (world creation) commences.
पदच्छेदः
ततःततस् (अव्ययः)
पदंपद (१.१)
तत्परिमार्गितव्यंतद् (१.१)–परिमार्गितव्य (√परि-मार्ग् + कृत्, १.१)
यस्मिन्गतायद् (७.१)–गत (√गम् + क्त, १.३)
(अव्ययः)
निवर्तन्तिनिवर्तन्ति (√नि-वृत् लट् प्र.पु. बहु.)
भूयःभूयस् (अव्ययः)
तमेवतद् (२.१)–एव (अव्ययः)
चाद्यं (अव्ययः)–आद्य (२.१)
पुरुषंपुरुष (२.१)
प्रपद्येप्रपद्ये (√प्र-पद् लट् उ.पु. )
यतःयतस् (अव्ययः)
प्रवृत्तिःप्रवृत्ति (१.१)
प्रसृताप्रसृत (√प्र-सृ + क्त, १.१)
पुराणीपुराण (१.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
तः दंत्परि मार्गि व्यं
स्मिन्ग तानि र्तन्ति भू यः
मे चा द्यंपुरु षंप्र द्ये
तःप्र वृ त्तिःप्रसृ तापु रा णी
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.