१५.५
निर्मानमोहा जितसङ्गदोषा; अध्यात्मनित्या विनिवृत्तकामाः ।
द्वंद्वैर्विमुक्ताः सुखदुःखसंज्ञै;र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥
Summary Those who are rid of pride and delusion; have put down the evils of attachment; remain constantly in their own nature of the Self; have their desires completely departed; and are fully liberated from the pairs known as pleasures and pains-these undeluded men go to that changeless Abode.
पदच्छेदः
निर्मानमोहानिर्मान–मोह (१.३)
जितसङ्गदोषाजित (√जि + क्त)–सङ्ग–दोष (१.३)
अध्यात्मनित्याअध्यात्म–नित्य (१.३)
विनिवृत्तकामाःविनिवृत्त (√विनि-वृत् + क्त)–काम (१.३)
द्वंद्वैर्विमुक्ताःद्वंद्व (३.३)–विमुक्त (√वि-मुच् + क्त, १.३)
सुखदुःखसंज्ञैर्गच्छन्त्यमूढाःसुख–दुःख–संज्ञा (३.३)–गच्छन्ति (√गम् लट् प्र.पु. बहु.)–अमूढ (१.३)
पदमव्ययंपद (२.१)–अव्यय (२.१)
तत्तद् (२.१)
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
नि र्मा मो हाजिङ्ग दो षा
ध्यात्म नि त्याविनि वृत्त का माः
द्वं द्वैर्वि मु क्ताःसु दुः सं ज्ञै
र्ग च्छन्त्य मू ढाःव्य यं तत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.