१५.६
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥
Summary The sun does not illumine That; nor the moon and nor the fire; That is My Abode Supreme, having gone to Which they (Yogins) never return.
पदच्छेदः
(अव्ययः)
तद्भासयतेतद् (२.१)–भासयते (√भासय् लट् प्र.पु. एक.)
सूर्योसूर्य (१.१)
(अव्ययः)
शशाङ्कोशशाङ्क (१.१)
(अव्ययः)
पावकःपावक (१.१)
यंयद् (२.१)
प्राप्यप्राप्य (√प्र-आप् + ल्यप्)
(अव्ययः)
निवर्तन्तेनिवर्तन्ते (√नि-वृत् लट् प्र.पु. बहु.)
तद्धामतद् (१.१)–धामन् (१.१)
परमंपरम (१.१)
मममद् (६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्भा ते सू र्यो
शा ङ्को पा कः
द्ग त्वानि र्त न्ते
द्धा मं
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.