१५.८
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥
Summary Whatsoever body he attains to and also from whatsoever He goes up, the Lord proceeds taking them with Him just as the wind takes odours from their receptacle.
पदच्छेदः
शरीरंशरीर (२.१)
यदवाप्नोतियद् (२.१)–अवाप्नोति (√अव-आप् लट् प्र.पु. एक.)
यच्चाप्युत्क्रामतीश्वरःयद् (२.१)–च (अव्ययः)–अपि (अव्ययः)–उत्क्रामति (√उत्-क्रम् लट् प्र.पु. एक.)–ईश्वर (१.१)
गृहीत्वैतानिगृहीत्वा (√ग्रह् + क्त्वा)–एतद् (२.३)
संयातिसंयाति (√सम्-या लट् प्र.पु. एक.)
वायुर्गन्धानिवाशयात्वायु (१.१)–गन्ध (२.३)–इव (अव्ययः)–आशय (५.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
री रं वा प्नोति
च्चा प्यु त्क्रा तीश्व रः
गृ ही त्वै तानि सं याति
वा यु र्ग न्धानि वा यात्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.