१६.२
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥
Summary Harmlessness, truth, absence of anger, renunciation, absence of attachment, absence of calumny, compassion to living beings, and absence of greed, gentleness, modesty, absence of thoughtlessness;
पदच्छेदः
अहिंसाअहिंसा (१.१)
सत्यमक्रोधस्त्यागःसत्य (१.१)–अक्रोध (१.१)–त्याग (१.१)
शान्तिरपैशुनम्शान्ति (१.१)–अपैशुन (१.१)
दयादया (१.१)
भूतेष्वलोलुप्त्वंभूत (७.३)–अलोलुप्त्व (१.१)
मार्दवंमार्दव (१.१)
ह्रीरचापलम्ह्री (१.१)–अचापल (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हिं सात्य क्रो
स्त्या गः शान्ति पैशु नम्
या भू तेष्व लो लु प्त्वं
मार्द वं ह्री चा लम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.