१६.१५
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥
Summary 'I am rich; I am of of noble birth; who else is eal ot me ? I shall perform sacrifices; I shall give gifts; and I shall rejoice' - deluded by these wrong ideas;
पदच्छेदः
आढ्योआढ्य (१.१)
ऽभिजनवानस्मिअभिजनवत् (१.१)–अस्मि (√अस् लट् उ.पु. )
को (१.१)
ऽन्योअन्य (१.१)
ऽस्तिअस्ति (√अस् लट् प्र.पु. एक.)
सदृशोसदृश (१.१)
मयामद् (३.१)
यक्ष्येयक्ष्ये (√यज् लृट् उ.पु. )
दास्यामिदास्यामि (√दा लृट् उ.पु. )
मोदिष्यमोदिष्ये (√मुद् लृट् उ.पु. )
इत्यज्ञानविमोहिताःइति (अव्ययः)–अज्ञान–विमोहित (√वि-मोहय् + क्त, १.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ढ्योऽभि वास्मि
को ऽन्योऽस्तिदृ शो या
क्ष्ये दा स्यामि मो दिष्य
त्य ज्ञावि मोहि ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.