१६.१६
अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥
Summary Endowed with many thoughts; confused highly; enslaved simply by their delusion; and addicated to the gratification of desires; they fall into the hell and into what is foul.
पदच्छेदः
अनेकचित्तविभ्रान्ताअनेक–चित्त–विभ्रान्त (√वि-भ्रम् + क्त, १.३)
मोहजालसमावृताःमोह–जाल–समावृत (√समा-वृ + क्त, १.३)
प्रसक्ताःप्रसक्त (√प्र-सञ्ज् + क्त, १.३)
कामभोगेषुकाम–भोग (७.३)
पतन्तिपतन्ति (√पत् लट् प्र.पु. बहु.)
नरकेनरक (७.१)
ऽशुचौअशुचि (७.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ने चित्त वि भ्रा न्ता
मो जा मावृ ताः
प्र क्ताः का भो गेषु
न्ति केऽशु चौ
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.