१६.१७
आत्मसंभाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥
Summary Self-conceited, stubborn, filled with pride and arrogance of wealth, they pretend to perform sacrifices with hypocricy, not following injunction [of the Vedas].
पदच्छेदः
आत्मसंभाविताःआत्मन्–संभावित (√सम्-भावय् + क्त, १.३)
स्तब्धास्तब्ध (√स्तम्भ् + क्त, १.३)
धनमानमदान्विताःधन–मान–मद–अन्वित (१.३)
यजन्तेयजन्ते (√यज् लट् प्र.पु. बहु.)
नामयज्ञैस्तेनामन्–यज्ञ (३.३)–तद् (१.३)
दम्भेनाविधिपूर्वकम्दम्भ (३.१)–अ (अव्ययः)–विधि–पूर्वक (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्म सं भावि ताः स्त ब्धा
मा दान्वि ताः
न्ते ना ज्ञै स्ते
म्भे नाविधि पूर्व कम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.