१६.१८
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥
Summary Clinging fast to egotism, force, pride, craving, and anger, these envious men hate Me in the bodies of their own and of others.
पदच्छेदः
अहंकारंअहंकार (२.१)
बलंबल (२.१)
दर्पंदर्प (२.१)
कामंकाम (२.१)
क्रोधंक्रोध (२.१)
(अव्ययः)
संश्रिताःसंश्रित (√सम्-श्रि + क्त, १.३)
मामात्मपरदेहेषुमद् (२.१)–आत्मन्–पर–देह (७.३)
प्रद्विषन्तोप्रद्विषत् (√प्र-द्विष् + शतृ, १.३)
ऽभ्यसूयकाःअभ्यसूयक (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हं का रं लं र्पं
का मं क्रो धं संश्रि ताः
मा मात्म दे हेषु
प्रद्वि न्तोऽभ्य सू काः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.