१६.१९
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥
Summary These hateful, cruel, basest men, I hurl incessantly into the inauspicious demoniac wombs alone in the cycle of birth-and-death.
पदच्छेदः
तानहंतद् (२.३)–मद् (१.१)
द्विषतःद्विषत् (√द्विष् + शतृ, २.३)
क्रूरान्संसारेषुक्रूर (२.३)–संसार (७.३)
नराधमान्नर–अधम (२.३)
क्षिपाम्यजस्रमशुभानासुरीष्वेवक्षिपामि (√क्षिप् लट् उ.पु. )–अजस्रम् (अव्ययः)–अशुभ (२.३)–आसुर (७.३)–एव (अव्ययः)
योनिषुयोनि (७.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ता हंद्वि तः क्रू रा
न्सं सा रेषु रा मान्
क्षि पाम्यस्रशु भा
नासु री ष्वे योनिषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.