१६.२०
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥
Summary Having come to the demoniac womb, birth after birth, and not attaining Me at all, these deluded persons, therefore, pass to the lowest state, O son of Kunti !
पदच्छेदः
आसुरींआसुरी (२.१)
योनिमापन्नायोनि (२.१)–आपन्न (√आ-पद् + क्त, १.३)
मूढामूढ (√मुह् + क्त, १.३)
जन्मनिजन्मन् (७.१)
जन्मनिजन्मन् (७.१)
मामप्राप्यैवमद् (२.१)–अप्राप्य (अव्ययः)–एव (अव्ययः)
कौन्तेयकौन्तेय (८.१)
ततोततस् (अव्ययः)
यान्त्यधमांयान्ति (√या लट् प्र.पु. बहु.)–अधम (२.१)
गतिम्गति (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सु रीं योनि मा न्ना
मू ढान्मनिन्मनि
मा प्रा प्यै कौ न्ते
तो यान्त्य मां तिम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.