१६.३
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति संपदं दैवीमभिजातस्य भारत ॥
Summary Vital power, forgiveness, fortitude, contenment, absence of treachery and absence of excessive pride-these are in the person who is born for divine wealth, O Descendant of Bharata !
पदच्छेदः
तेजःतेजस् (१.१)
क्षमाक्षमा (१.१)
धृतिःधृति (१.१)
शौचमद्रोहोशौच (१.१)–अद्रोह (१.१)
नातिमानिता (अव्ययः)–अतिमानिन्–ता (१.१)
भवन्तिभवन्ति (√भू लट् प्र.पु. बहु.)
संपदंसम्पद् (२.१)
दैवीमभिजातस्यदैव (२.१)–अभिजात (√अभि-जन् + क्त, ६.१)
भारतभारत (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ते जःक्ष माधृ तिः शौ
द्रो हो नाति मानि ता
न्ति सं दं दै वी
भि जास्य भा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.