१६.२१
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥
Summary To the hell, three-fold is the gate that ruins the Self : [They are] desire, anger as well as greed. Hence one should avoid these three.
पदच्छेदः
त्रिविधंत्रिविध (१.१)
नरकस्येदंनरक (६.१)–इदम् (१.१)
द्वारंद्वार (१.१)
नाशनमात्मनःनाशन (१.१)–आत्मन् (६.१)
कामःकाम (१.१)
क्रोधस्तथाक्रोध (१.१)–तथा (अव्ययः)
लोभस्लोभ (१.१)
तस्मादेतत्त्रयंतद् (५.१)–एतद् (२.१)–त्रय (२.१)
त्यजेत्त्यजेत् (√त्यज् विधिलिङ् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्रिवि धं स्ये दं
द्वा रं ना मात्म नः
का मः क्रोस्त था लो
स्त स्मा देत्त्र यंत्य जेत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.